Tṛtīyaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

तृतीयपरिवर्तः


 



tṛtīyaparivartaḥ |



 



samudaye caturthakṣaṇākāraṃ pratipādayituṃ pratyātmavedyatvena kāṃścitkāmāvacarādīn devaputrān sākṣiṇaḥ kṛtvā kāṃścidāmantritavānityāha | yo hītyādi | kulaputraḥ kuladuhiteti śabdaḥ pūjāvacanaḥ | strīpuruṣayorupādānaṃ śaṇḍoddhṛtamuṣkādīnāmadhigamanirāsajñāpanārtham | varṇaviśeṣānaṅgīkaraṇaṃ cāturvaṇyaviśuddhijñāpanārtham | putraduhitrabhidhānaṃ pravrajitajanapratirūpālāpajñāpanārtham | kulagrahaṇamanvayasampannasya saddharme'dhikārajñāpanārtham | punarvā grahaṇamupapadyāparaparyāyavedanīyabhāgadheyāparādhādakulīnasyāpi bhavyasyātrādhikārajñāpanārthamityārthavimuktisenaḥ | imāmiti samudaye'nvayajñānātmikām | tatra māro devaputramāraḥ kāmadevaḥ | tatpākṣikā devaputrā mārakāyikā devatāḥ | samutpannāvatāradarśanādavatāraprekṣiṇyaḥ | anāgatāvatāraparyeṣaṇādavatāragaveṣiṇyaḥ | avatāro doṣaḥ | chidramiti yāvat | nāpīti | apiśabdaḥ pūrvāpekṣayā samuccaye | manuṣyagatisaṅgṛhītāḥ sattvā manuṣyāḥ | yakṣādayo'manuṣyāḥ | vidyamāne'pyāyuṣi kathañcitpratyayasānnidhyānmaraṇaṃ viṣamāparihāreṇa kālakriyā | sarvaṃ caitanna bhavati | maitryādibhiḥ suparibhāvitacittasantatitvāditi matiḥ | tathāhi madhyamāyāṃ jinajananyāmuktam | "maitrīkaruṇāmuditopekṣāṇāmanupalambhayogena bhāvitvānmanuṣyāmanuṣyādyanavatāralābhene"tyādi | etaduktam | "niḥsvabhāvādhimokṣapūrvakaṃ caturapramāṇaṃ vibhāvanīyamityevaṃ sarvadharmālambane samudaye'nvayajñānamutpadyata"iti | ata evoktamāryavimuktisenena |



 



"aṣṭame hi darśanamārgakṣaṇe prayojanaṃ bodhisattvasya pramāṇairitarathā hi navame kṣaṇe sattvadhātunirapekṣo nirodhe yatedi"ti | nirodhe prathamakṣaṇākārārthamāha | punaraparamityādi | samprasthitāḥ praṇidhānādyāśayena pravṛttāḥ | iyamiti darśanamārgapratipādikā | taṃ kulaputramiti adhigatanavamakṣaṇadarśanamārgaśravaṇādyartham | samīpībhavanamupasaṅkramitavyam | maṃsyante jñāsyanti | sa eva suparibhāvitatvāt sarvaśūnyatānāmadhigatārthatvena parītopadeśena śakta iti matiḥ | udgṛhṇata ityādi | uttarottaraviśeṣādhigamahetubhūtaṃ viśiṣṭamudgrahaṇādi kurvata ityarthaḥ | śroṣyantīmāṃ prajñāpāramitāmiti pūrveṇa sambandhaḥ | śravaṇañca nirodhasatyābhisamayasaṃvṛtyādhipatyāddeśanāśravaṇākārapratibhāsanam | ato'bhisamayāhitaśaktikasya vācyutthitasyāntikāditi veditavyam | ekānuśaṃsākathanena nirodhākāraṃ nirdiśyāparānuśaṃsākathanena tamevākāraṃ draḍhayannāha | na ca khalvityādi | caśabdaḥ samuccaye na kevalaṃ pūrvoktānuśaṃso'yamapara ityarthaḥ | grāmāddhanuḥpañcaśatātikrāntaṃ sthānamaraṇyaṃ gataḥ saṃprāptaḥ | ekavṛkṣa eva yakṣādyadhiṣṭhitatvena bhayahetuḥ | atastanmūlaṃ vṛkṣamūlam | manuṣyādirahitaṃ gṛhaṃ śūnyāgāram | acchannamabhyavakāśam | mahājano yena gataḥ sa panthāḥ | utpatho yathoktaviparīto mārgaḥ | araṇyādūrdhvamaṭavī | tatra tatrāraṇyādāvupasaṃkrāmato gacchataḥ tadeva caturbhirīryāpathaiḥ kathayannāha | caṅkramyamāṇasyetyādi | nipannaḥ śayitaḥ | aniṣṭopanipātāśaṅkā bhayam | tatpratīkārāpratipattiḥ stambhitatvam | abhūtvā bhāvād bhaviṣyati | prabandhapravṛtyā utpatsyate | netipūrveṇa sambandhaḥ | sarvaśūnyatānāṃ suparibhāvitatvāditi matiḥ | anyatrāpyuktam | "śūnyatāparigato bodhisattva sarvabhayavigato bhavatī"tyādi |



 



etaduktaṃ "rūpādernijarūpā prakṛtyeva śūnyatetyevaṃ sarvadharmālambane nirodhe dharmajñānakṣāntirutpadyata"iti | nirodhe dvitīyakṣaṇārthamāha |



 



atha khalu catvāra ityādi | mahārājāno virūḍhakādyāḥ | tāttvikayānatrayasattvopalambhamantareṇāpi saṃvṛtyā śrāvakādiyānatraye sattvān vinayatītyāścaryam | anena ca satyadvayasamāśrayeṇa sarvākārasattvārthapratipādanena samarthakāraṇanirdeśena prajñāpāramitodgrahaṇādīnāṃ buddhatvameva phalamāveditamiti grāhyam | tataścaitaduktam | "dharmadhātupariṇāmitakuśalamūlānāṃ phalaṃ tathāgatatvasya prāpaṇamityevaṃ sarvadharmālambe nirodhe dharmajñānamutpadyata"iti | vayamityādi | etacca prajñāpāramitāyā māhātmyajñāpanāya | ātmanaḥ śāsanopakārakatvajñāpanāya bhagavati kṛtajñatvajñāpanāya coktam |



 



"dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyañca trividhamaśubhaṃ karme"ti | tatkṛtopadravapratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | athavā daivī vipadyatrāśubhasyaiva vyāpāro'vagamyate nāparasya | yathā marakadurbhikṣavajjāśanyādipātaḥ | mānuṣī vipadyatra prāṇināṃ vyāpāraḥ pratīyate vidyamāno'pi daivasya nāvagamyate | yato na karmaṇā vinā kiñcidapyasti phalaṃ yathā niṣpanne'pi śasyādau paracakropadravakṛto durbhikṣādiḥ | daivamānuṣī vipadyatrobhayasya vyāpāraḥ pratīyate | etāvacca karma daivaṃ mānuṣañca | yathoktam | "daivamānuṣaṃ hi karma lokaṃ yāpayatī"ti tatpratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | saṃvidhāsyāma iti kariṣyāmaḥ | nirodhe tṛtīyakṣaṇārthaṃ sambandhamāracayannāha | āścaryaṃ bhagavannityādi | imānanantaroktāniyato rakṣāvaraṇaguptisaṃkhyāvacchinnān dṛṣṭadhārmikān pratyutpannajanmasaṅgṛhītān guṇānanuśaṃsān pratilabhate prayogāvasthāyām | parigṛhṇāti pṛṣṭhāvasthāyām | evaṃ sambandhamāvedyākārārthaṃ prasūyannāha | kiṃ punarityādinā | kiṃ punaḥ prajñāpāramitāyāmudgṛhītāyāṃ dānādyāḥ pañcapāramitāḥ saṃgṛhītā bhavantīti vaktavye ṣaṭpāramitāvacanam | mukhyayā prajñāpāramitayā gauṇasvabhāvayā api prajñāpāramitāyāḥ saṃgrahādityabhiprāyeṇoktam | sarvadharmāviparītāvabodhe hi mukhyā prajñāpāramitā jāyate | atastayaiva sarvavyavadānadharmāṇāṃ saṃgrahādityabhiprāyavān bhagavānāha | evametadityādi | etaduktam | "prajñāpāramitayā sarvākārapratipakṣāṇāṃ saṅgraha ityevaṃ sarvadharmālambane nirodhe'nvayajñānakṣāntirutpadyata"iti nirodhe caturthakṣaṇākāraṃ nirdiśannāha | punaraparamityādi | śṛṇvityādi vyākhyātam | athavā yasmādādita eva bhaktihetutayā tāvatkalyāṇaṃ tasmāt sādhu śṛṇu | yataśca madhye puṣṭihetutvāt kalyāṇaṃ tata suṣṭhu śṛṇu | yena ca paryavasāne muktihetutayā kalyāṇaṃ tena yoniśo manasikuru | athavā mṛdumadhyādimātrāṇāṃ doṣāṇāṃ pratipakṣatvādyathākramaṃ sādhvādivacanam |



 



yadi vā vyañjanārthobhayāvadhāraṇādyathāsaṃkhyaṃ sādhvādivacanam | dharmamityādi | sūtrādidharmaṃ viruddhaṃ grahītavyaṃ vigrahītavyaṃ manasā tato vacasā viruddhaṃ vaditavyaṃ vivaditavyam | evaṃprakāradvayena virodhayitavyaṃ vighāṭayitavyam | yadi vā vyañjanārthobhayavighāṭaghaṭanādvigrahītavyamityādipadatrayaṃ maṃsyanta ityasyānantaraṃ jinajananībhāvanābhirataṃ bodhisattvamārabhyetyadhyāhāryam | yatastasyaivānuśaṃsākathanamadhikṛtamanantarañca vakṣyati | tasya tānyutpannotpannānyadhikaraṇānyantardhāsyantītyādi | antardhāsyantyadṛśyā bhaviṣyanti yato na sthāsyanti | yuktyā sthitiṃ na pratilapsyante | ata eva teṣāmabhiprāyā manorathā na paripūriṃ niṣpattiṃ gamiṣyanti | nanūtpanno vitarkaḥ pratisamādhānamantareṇa kathamantardhāsyatīti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadityādi | anenaitaduktam | dharmataiṣā yaduta prajñāpāramitābhāvakapudgalādhiṣṭhānāt | svata eva teṣāṃ pratisamādhānamutpadyata iti | udgrahīṣyatītyādi | vyākhyātam | athavā saṃgrahaśravaṇādgrahīṣyati | manasikāraṇāddhārayiṣyati | pustakapaṭhanādvācayiṣyati | granthārthagrahaṇātparyavāpsyati | pratyakṣānumānāgamāviruddhārthakathanādyathākramaṃ pravartayiṣyati deśayiṣyatyupadekṣyati | kalpitāditrividhapadārthānutpādadeśakatvena vā | pāṭhamātropadeśāduddekṣyati | pūrvarātrādikaraṇāt svādhyāsyati | bodhipariṇāmanādyāśayabhedādetānyudgrahaṇādīni samyagvidheyāni | adhikaraṇānīti vivādasthānāni |



 



upasaṃharannāha | imamapītyādi | na kevalaṃ vakṣyamāṇaṃ guṇamityapiśabdaḥ | evaṃ prajñāpāramitāyāḥ sarvopadravapraśamanatejobalatvaṃ pratipādya dṛṣṭāntenāpi samarthayannāha | tadyathāpi nāmetyādi | kvacitpāṭhaḥ parikalpamupādāyeti sambhavatkāraṇaviśeṣāt kāryaviśeṣamadhikṛtya | anena durlabhatvamākhyātam | sthāvarādiviṣāpanayanāt | sarvaviṣapraśamanīti svarūpaṃ kathitam | āśīviṣeṇa jantuneti | daṃṣṭrāviṣeṇa prāṇakeṇa | bubhukṣitenetyādi | bubhukṣitaḥ kṣudhā paripīḍito'pi kaściddevatārādhanapravṛttavannāhāraprayojanamiti tadvyavacchedārthamāha | āhārārthīti vacanam | tathāvidho'pi dhairyamālambyāhāraṃ paryeṣata iti tadvyudāsenoktamāhāragaveṣīti | prāṇakajāto janturiti sattvasaṃkhyāto manḍūkādirityarthaḥ | gandheneti tadgatāmiṣādigandhena | anuvadhnīyāditi | buddhyā bhakṣyatvena svīkuryāt | anugacchediti | paścātpṛṣṭhato yāyāt | pratyudāvarteteti nivṛttiṃ kuryāt | nanu yatra prāṇakagandhena na nivartet tatra kathamoṣadhyā gandhena pratyudāvarteteti | tat kasya hetorityāśaṅkyāha | tathāhītyādi | ayaṃ vākyārthaḥ | sāṃvṛte'pi kāryakāraṇabhāve tasyā evauṣadhyāḥ sa tādṛśo bhaiṣajyaguṇo yastasyāśīviṣasya tadviṣamabhibhavati nānyasyetyevaṃ balavatī hi sā auṣadhī | bhede'pi niyatāḥ kecit svabhāvenendriyādivaditi | etaduktam | "prajñāpāramitayaiva bāhyābhyantaropadravapraśamanamityevaṃ sarvadharmālambane nirodhe'nvayajñānamutpadyata"iti | mārge prathamakṣaṇākāraṃ vaktumāha |



 



evamevamityādi | yāni tānīti nipātasamudāyo yāni kānicidityarthe vartate | tejasetyādi | prajñāpāramitāyāḥ sāmarthyameva tejo balasthāmabalādhānāni yathākramaṃ prayogadarśanabhāvanāviśeṣamārganirdiṣṭāni | tata eveti | yatraivotpatsyante tatraivetyarthaḥ | uparaṃsyanti | upaśamiṣyanti | na vivardhiṣyanta iti yathākramaṃ śrutacintābhāvanākāle veditavyam | prayogādyavasthāsu vā grāhyam | tadeva kathayannāha | yata ityādi | yato yata iti | yatra yatraivādhikaraṇasthāna ityarthaḥ | nirotsyante'ntardhāsyanti na sthāsyantīti padatrayamuparaṃsyantītyādipadatrayārtham  | nanūtpanno vitarkaḥ parapratisamādhānamantareṇa kathanna bhavatīti | tatkasya hetorityāśaṅkya pūrvavatparihārārthamāha | prajñāpāramitāyā hītyādi | rāgādīnāmityādiśabdāddoṣādīnāṃ yāvadityanena smṛtyupasthānābhiniveśādeḥ parigrahaḥ | nirvāṇagrāhasyeti | sopadhinirupadhinirvāṇābhiniveśasya | samudācarannirvāṇābhiniveśāderunmūlanādupaśamayitrī | athavā rāgādivāsanāsamudghātānna vivardhikā | etaduktam  | "prajñāpāramitābhāvanaiva rāgādinirvāṇābhiniveśasya śāntirityevaṃ sarvadharmālambane mārge dharmajñānakṣāntirutpadyata"iti | mārge dvitīyakṣaṇārthamāha | catvāraścetyādi | rakṣāvaraṇaguptayo vyākhyātāḥ | yadi vādhidaivikamādhibhautikamādhyātmikañcāntarāyamadhikṛtya yathākramaṃ rakṣāvaraṇaguptayo jñeyāḥ | āpadvā tridhā svapratyayajāparā sattvasaṃkhyātapratyayajā parasattvasaṃkhyātapratyayajā ca | tasyāḥ pratīkāreṇa rakṣāvaraṇaguptayo yathākramamavaseyāḥ | etaduktam | "prajñāpāramitodgrahaṇādipravṛttasya tathāgatādibhyaḥ sarvathā sarvarakṣāvaraṇaguptayo bhavantītyevaṃ prajñāpāramitayā sarvadharmālambane mārge dharmajñānamutpadyata"iti | mārge tṛtīyakṣaṇārthamāha | punaraparaṃ kauśiketyādi | ādeyavacaśceti kṛpayā svayaṃ prāṇātipātādiviratipūrvakaṃ sarvākārajñatāyāṃ sthitvā'nyeṣāṃ tatra pratiṣṭhāpanāt | svayaṃprasthitānāñca varṇavādatatsamanujñatvādādeyavākya ityayamartho'vaseyo'nyathopādeyavacanatvāsambhavāt | pañcaviṃśatisāhasrikāyāmapyuktam | "ātmanā ca prāṇātipātātprativirato bhaviṣyatītyārabhya yāvat - pareṣāṃ varṇavādī tatsamanujño bhaviṣyati"ityevaṃ sa ādeyavākyo bhaviṣyatītyādi śrotrasukhakāritvānmṛduvacanaḥ | yāvataivārtho bhavati tāvanmātrābhidhānānmitavacaḥ | saṃkṣepoktikuśalatvādaprakīrṇavacanaḥ | na ca krodhābhibhūto na ca mānābhibhūta iti | pratyupasthite'pakāranimitte pratighāṃśikaścetasa āghātaḥ krodhaḥ | satkāyadṛṣṭisanniśrayeṇa cittasyonnatirmānaḥ | nanu pratipakṣaṃ vinā doṣāpagamābhāve kathaṃ tasyaivaṃ guṇodaya iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | prajñāpāramitaiva sarvadoṣāṇāṃ pratipakṣaḥ | sa ca tena bhāvita iti matiḥ | prāṇātipātaviratyādau pratisthāpanātparidamayati | mitavacanādinā sarvasattvaviṣaye prahvīkaraṇātpariṇamayati | upanāhamiti | vairānuśayasyānutsargaḥ | pratighāṃśika evopanāhaḥ | vyāpādamiti | sattveṣu duḥkheṣu duḥkhasthānīyeṣu ca dharmeṣvāghāto vyāpādaḥ |



 



anuśayamiti | dveṣāṅgiko vairaprabandho'nuśayaḥ | etaduktam | "prajñāpāramitāparigrahabalādeva buddhatvābhilāṣiṇā svayaṃ prāṇātipātaviratyādipūrvakaṃ sarvākārajñatāyāṃ sthitvā tatraiva pareṣāṃ sthāpanaṃ kāryamityevaṃ sarvadharmālambane mārge'nvayajñānakṣāntirutpadyata"iti | mārge caturthakṣaṇākāraṃ vaktumāha | evaṃ carata ityādi | evaṃ carato mārge'nvayajñānakṣāntyā viharataḥ | saṃstute vastuni cetaso'sampramoṣaḥ smṛtiḥ | adveṣaḥ sarvasattveṣvekaputrapremākārato maitrī | ābhyāṃ dānādisarvakuśalasyānupalambhayogena sarvasattvāsādhāraṇatayā'nuttarāyāṃ samyaksambodhau pariṇāmanādvayamuktam | maitryā vyāpāramevāha | tasyaivambhavatītyādinā | paribhetsyanta iti vyāpādasamudācāreṇa cakṣurādīnāṃ vikriyāpādanāt | dhakṣyata iti svarūpapracyutyā dagdho bhaviṣyati | vaśamiti tadāyattatām | etaduktam | "dānādīnāmakṣayaṃ kartumicchatā samyaksambādhau pariṇāmanaṃ smṛtyādibalena kāryamityevaṃ sarvadharmālambane mārge'nvayajñānamutpadyata"iti | yathoktairevākārairanyāpadeśanirdiṣṭaiḥ ṣoḍaśakṣaṇā samutpadyanta iti nātra vipratipattiḥ |



tathācoktam |



 



ādhārādheyatā'bhāvāttathatābuddhayormithaḥ |



paryāyeṇānanujñānaṃ mahattā sā'pramāṇatā ||12|| 



parimāṇāntatā'bhāvo rūpāderavadhāraṇam |



tasyāṃ sthitasya buddhatve'nudgrahātyāgatādayaḥ ||13||



maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ |



sarvasya vyavadānasyaṃ sarvādhivyādhiśātanam ||14||



nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṣaṇādikam |



aprāṇivadhamārabhya sarvākārajñatānaye ||15||



svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam |



dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16|| iti



 



asyāpi darśanamārgasya sarvākārajñatāyāmuktaṃ nirvedhabhāgīyaṃ grāhyam | yadyevaṃ tatrāpi pramuditādibhūmyabhidhāne bodhisattvānāṃ darśanādimārgasya pratipādanātkimarthaṃ punarupādānamiti cet | ucyate | niḥśeṣahetuphalādhigamāpekṣayā tathāgatānāṃ sarvākārajñatetyabhidhānājjinaputrāṇāṃ tadukto mārgo na bhavatītyāśaṅkāvāraṇārtham | tata eva hetumātramapakṛṣya pṛthagjinātmajānāṃ darśanādimārgātmikā mārgajñatā vyavasthāpyate | evantu vidvadbhirnirūpayitavyam | kiṅkārikānusāreṇākārā granthārthānugamena yojitā na veti | tatra āryavimuktisenādivyākhyāmālokya svaśaktyā pratipāditā eva | kecidarthāntarābhisandhinā yathoktena granthaprabandhenākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayantyevamuktānuktanirvedhabhāgīyādyarthapratipādanapareṣu grantheṣu draṣṭavyamiti | tairbhāvanānukramādyanirdeśātkācidabhisamayānupūrvī na pratipāditā | abhisamayālaṅkārakārikārthaśca kathaṃ vyākhyeya ityapare | bhāvābhiniveśamūlo hi rāgādikleśagaṇastadvirudhaśca nairātmyābhyāsa ityatastaṃ vinā kathaṃ duḥkhadharmajñānakṣāntyādiriti cet | naivaṃ,yasmādyathoditavidhinā nairātmyasaṃsūcanaparāḥ sarva evāmī ṣoḍaśākārāḥ sannihitavineyajanahitādhāracikīrṣayā tvevaṃ yathābhihitanānāprakārarūpeṇa nirdiṣṭāḥ santo'pi evamabhyasyamānāḥ pratītyasamutpādadharmatayā darśanamārgotpādakā bhavantītyavaseyamevamanyatrāpīti | darśanamārgānantaraṃ bhāvanāmārgābhidhāne sati svalpavaktavyatvena phalanimnatvena ca vineyapravṛtterbhāvanāmārgasya kāritraṃ tāvatkathayannāha |



 



āścaryaṃ bhagavannityādi | prajñāpāramiteti vakṣyamāṇo bhāvanāmārgaḥ | paridamanāya pratyupasthiteti | sarvaprakārakleśasvavidheyīkaraṇātsarvato damanārthena paridamananimittamabhimukhībhūteti prathamaṃ damanakāritram | anunāmāyeti | damanānantaraviśiṣṭe kiyanmātreṇādhigame'haṃmānapratiṣedhenātmotkarṣaniṣedhātsarvato namanārthena pariṇamanāyeti dvitīyaṃ namanakāritram | tato'nantaraṃ sarvaprakārakleśābhibhava iti tṛtīyakleśanirjayakāritrārthamāha | punaraparaṃ kauśiketyādi | evamudgṛhṇanniti | vakṣyamāṇabhāvanāmārgakrameṇa | saṃgrāma ityādi | bhāvanāprahātavyaiḥ kleśaiḥ saha vigrahe vartamānairiti | adhimātrādhimātrādiprathamatrikavipakṣasya mṛdumṛdvādiprathamaprakārapratipakṣādhigamena saṃgrāmaśirasyutkalitaḥ samārūḍho bhavati | avatarata ityādi padatrayaṃ yathāsaṅkhyaṃ madhyādhimātrādidvitīyatrikavipakṣasya madhyamṛdvādiprakārapratipakṣādhigamayogato vācyam | saṅgrāmamadhyagatasyeti mṛdvadhimātravipakṣasyādhimātramṛdupratipakṣalābhena | tiṣṭhata iti mṛdumadhyavipakṣasyādhimātramadhyapratipakṣābhisamayātsaṅgrāme sthitasya | niṣaṇasyeti mṛdumṛduvipakṣasyādhimātrapratipakṣasamatvāgamātsaṅgrāme samupaviṣṭasya | sarveṇaivaitena navaprakāravipakṣapratipakṣahānopādānena bhāvanāmārgasyāpunaḥ kartavyatāmāha | asthānamityasambhavaḥ | tadeva kathayatyanavakāśa iti | paryāyavacanaṃ kimarthamiti ceducyate | tadā cāyatyāñca kasyacitkathañcidarthāvabodhārtham | tenaiva cārthābhidhāne pūrvāśrutānāmevāvagītatā syāditi taddoṣaparihāreṇa pūrvakālaṃ vikṣiptānāṃ paścādāgatānāñca tadarthaśravaṇārtham | durmedhasāṃ punaḥpunastadarthalakṣaṇārtham | ekaśabdānekārthatayā'rthāntarakalpanāvyudāsārtham | anyatra nirghaṇṭavattābhiḥ saṃjñābhistadarthasampratipattyartham | dhārmakathikānāmarthopanibandhanaprāyaṇayoḥ kauśalopasaṃhārārtham | ātmano dharmapratisaṃvidudbhāvanārtham | pareṣāñca tadvījādhānārthamiti paryāyadeśanānāmaṣṭau prayojanānyevaṃ sarvatra vācyam | yattasyeti | yaditi nipāto ya ityarthe vartate | yo jīvitāntarāyaḥ so'navakāśa iti vākyārthaḥ | jīvitāntarāya iti vijñānaprabandhocchittiḥ | ādhyātmikopadravavigamānantaraṃ bāhyopadravopaśama iti | paropakramāviṣahyatvam | caturthaṃ kāritramāha | paropakrameṇetyādinā | paro manuṣyādistasyopakramaḥ khaḍgādiprahāradānam | etaduddeśapadaṃ nirdeśena vibhajannāha | sacetpunarityādi | uddeśavacanānāṃ nirdeśātpṛthagabhidheyārtho nāstīti kimarthamuddeśavacanamiti ceducyate | samāsena vistarāvadhāraṇārthaṃ sūtreṇa vṛttyarthāvadhāraṇavat | udghaṭitajñānānāṃ vineyānāmanugrahārtham | anyeṣāmāyatyāmudghaṭitajñatāhetūpacayārtham  | ātmanaḥ samāsavyāsanirdeśavaśitāsandarśanārtham | anyeṣāṃ tathābhyāsena tadvījāvaropaṇārthañcetyācāryavasubandhuḥ | saṃkṣiptamātre samāhitaṃ cittaṃ yogināṃ tadvistarārthe sarvatra kathaṃ samāhitaṃ syādityetadarthaṃ nirdeśadeśanā | tathā vistaramātre samāhitaṃ cittaṃ yogināṃ tatsaṃkṣiptārthe sarvatra kathaṃ samāhitaṃ syādityetadarthamuddeśadeśanetyāgamaḥ | evaṃ sarvatra pratipattavyam | śastraṃ cakrādikam | pāṣāṇādikamanyat | nanu taddeśakṣepaṇāsāmarthyavatā puruṣeṇa kṣiptaṃ śastrādikamantarā virodhopanipātābhāve kathaṃ na śarīre nipatediti | tatkasya hetorityāśaṅkyāha | mahāvidyeyamityādi | ayamabhiprāyaḥ | māturabhyāsamānāyā evaṃ mahāvidyādisvabhāvāyāḥ sāmarthyenānantarā gurutvadharmavirodhopanipātānna taddehamanuprāpnoti śarādikamiti | mahattvādiguṇayogānmahāvidyetyādipadatrayaṃ prayogādyavasthāsu | adhimuktyādimanaskārairadhikābhāvādanuttarā nirhāratayā samābhāvādasamā | atyantaviśuddhyā santānāntareṇāsamena samatvādasamasamā | mahāvidyāditvamevāsyāḥ kathamiti | tatkasya  hetorityāśaṅkyāha | atra hi kauśiketyādi | etaduktam | "yasmātprajñāpāramitāyāṃ maitryādipūrvakaṃ śikṣamāṇo na kasyacidvyāpādādyarthaṃ śikṣate | ato hiṃsādikasyālpāyuṣkatvādihetorapanayanānmahāvidyādisvabhāve"ti | nātmavyābādhāya cetayata iti | māraṇādinimittamātmano na yatate | sarvopadravavigamānantaraṃ samyaksambodhikāritraṃ pañcamamāha | atra hītyādinā | samyaksambodhimabhisambhotsyata iti tattvādhigamaṃ sākṣātkariṣyati | sarvajñajñānañca pratilapsyata iti tattvādhigamāduttarakālaṃ sarvadharmaviṣayajñānamadhigamiṣyati | tadeva kathayannāha | tena so'nuttarāmityādi | cittānītyupalakṣaṇātsarvadharmaparigrahaḥ | vyavalokayiṣyatīti jñāsyati | nanu sarvameva yogijñānamanālambanamiṣyate | tatkathaṃ sarvadharmān vijñāsyatīti | tatkasya hetorityāśaṅkyāha | atra kauśiketyādi | prāptamānantaryamārgeṇa sa vāsanāvaraṇadvayaprahāṇāt | jñātaṃ vimuktimārgeṇa sarvākārajñatādhigamayogāt | sākṣātkṛtaṃ śuddhalaukikajñānena niścayāt | etaduktam | "yathāhi satyasvapnadarśino jñānaṃ paramārthato'viṣayamapi pratiniyataviṣayākāraṃ liṅgāgamānapekṣañcāśrayaviśeṣavaśādutpadyamānamupadarśitārthaprāpakatvenāvisaṃvādi bhavati | tathā yogijñānaṃ prajñāpāramitāyogābhyāsabalena yathaiva tadabhūdbhavati bhaviṣyati cātītaṃ vartamānamanāgataṃ vastupareṇa parikalpitaṃ,tathaivopadarśitavividhākāraprakāraprabhedaprapañcaṃ bahiriva parisphuradrūpaṃ sphuṭapratibhāsaṃ liṅgāgamānapekṣamavisaṃvāditayotpannaṃ pratyakṣaṃ pramāṇamiṣyate | ataścaivaṃ bhagavataḥ sarvatra sākṣāddarśitvābhyupagamādyanna prāptaṃ na vijñātaṃ sākṣātkṛtaṃ ,tadabhāvena sarvajñajñānamucyate | yato bhrāntinivṛttāvapyākāranivṛtteḥ pratibandhābhāvenāsambhava"iti madhyamakanayānusāreṇāryanāgārjunapādaprabhṛtayaḥ | śraddhātiśayayogena puṇyamahatvādyatra sthāne tathāgatādīnāmadhigamo jātastatpūjyamiti bodhikāritrānantaraṃ prajñāpāramitādhāradeśapūjyatākāritraṃ ṣaṣṭhaṃ vaktumāha | punaraparaṃ kauśika yatreyamityādi | antaśa ityāgatyā pūrvakarmavipākamiti | pratipakṣābhyāsaṃ vinā niyatavedanīyaṃ karmavipākam | idamevārthatattvaṃ dṛṣṭāntena draḍhayannāha | tadyathāpi nāmetyādi | bodhermaṇḍaḥ sāro'treti bhūpradeśaḥ | paryaṅkākrānto bodhimaṇḍastaṃ gatāstatparyantamāśritāḥ | bodhimaṇḍaparisāmanto vidiksthitavajjakīlacatuṣṭayāntargato bhūmibhāgaḥ | bodhimaṇḍo vyākhyātaḥ | tadabhyantaraṃ madhyasthānam | bhūmipraviṣṭasya mūlasya parisāmantagrahaṇenopādānāttadvinirgato vṛkṣabhāgo vṛkṣamūlam | na te śakyā iti | na te yogyā viṣayā ityarthaḥ | viheṭhayituṃ vibhettum | vyāpādayituṃ vidveṣayitum | āveśayitum | bhūtagrahādipraveśayitum | nanu viheṭhādyutpattipratighāte sthānasya vyāpārābhāvātkathaṃ tatra viheṭhādi kartuṃ na śakṣyata iti tatkasya hetorityāśaṅkyāha | tatra hītyādi | ayaṃ vākyārtho ye sarvasattvānāmarthāya mṛdumadhyādhimātravyāpādapratipakṣeṇa maitrīprabhedamabhayamavairamanutrāsaṃ svayaṃ satkṛtya nirantaraṃ dīrghakālaṃ bhāvayanti | parāṃścādhikṛtya prakāśayanti | teṣāṃ traikālikabuddhānāṃ tatrotpādena tatsthānaṃ viśiṣṭameva jātamato'cintyatvāddhetupratyayasāmagyā bhūbhāgamāhātmyātkāraṇaviguṇotpattyā viheṭhādikāryaṃ na śakyate tatra kartuṃ pratītyasamutpādadharmatābalāditi | evaṃ dṛṣṭāntamāvedya dārṣṭāntikamarthamāvedayannāha | evamevetyādi | pūrvavadabhiprāyeṇa | tatkasya hetorityāśaṅkyāha | tathaiva sthānamāhātmyapratipādanadvāreṇa pariharannāha | anayaiva hītyādi | caityabhūto vandanādinā puṇyopacayahetutvāt | piteva pitṛbhūta ityupamā vācakabhūtaśabdasyopādānādanyacaityasamānatvena caityabhūtaḥ sa pṛthivīpradeśa ityeke | yatra hi nāma pudgalanairātmyadyotikayā ye dharmā hetuprabhāvā ityādigāthayādhiṣṭhito bhūbhāgaḥ stūpo matastatra samastavastunaiḥsvābhāvyaprakāśikāyā māturudgrahaṇādinopetaḥ stūpo nitarāmevetyataḥ | sākṣyeva sākṣibhūta iti tatsvabhāvatve caityameva caityabhuta iti candragomī | vandanīyo namaskāraṇāt | mānanīyo guṇānusmaraṇena bahumānāt | mṛdumadhyādhimātrapūjābhiryathākramaṃ pūjanīyo'rcanīyo'pacāyanīyaḥ | śrīpaṭṭabandhādinā viśeṣapadasthāpanāt satkaraṇīyaḥ | sarvathā'nullaṃghanīyatvena gurukaraṇīyaḥ | trāṇaṃ sarvopadravanivāraṇatayā | śaraṇaṃ tadāśrayaprayogābandhyatvapadasthānatayā | layanamanavadyarativastutayā | parāyaṇaṃ paramāryatvagamanapadasthānatayā | yathoktanītyā ṣaḍvidhameva kāritramavagantavyam |



 



tathā coktam ,-



 



sarvato damanaṃ nāmaḥ sarvataḥ kleśanirjayaḥ |



upakramāviṣahyatvaṃ bodhirādhārapūjyatā ||17|| iti



 



kāritrānantaraṃ bhāvanāmārgo vaktavyaḥ | sa ca sāsravānāsravabhedena dvividhaḥ | tatra sāsravo'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ | anāsravaḥ punarabhinirhāro'tyantaviśuddhisvabhāvo dvividhaḥ | ato yathāvimokṣaṃ dṛṣṭakuśaladharmādhiṣṭhānā bhāvanāmārgādhikārādādāvasākṣātkriyārūpā'dhimuktirvaktavyā | sāpi svārthā svaparārthā parārthā ceti mūlabhedena trividhā satī mṛdumadhyādhimātrabhedena pratyekaṃ bhedāt trikatribhirnavadhā bhavati | tadyathā mṛdvī madhyādhimātrā ca svārthādhimuktirevaṃ svaparārthādhimuktiḥ parārthādhimuktiśca | evameṣāpi navaprakārā mṛdumṛdvādiprakārabhedena pratyekaṃ bhidyamānā navabhistribhiradhimuktiḥ saptaviṃśatiprakārā bhavati | tadyathā | mṛdumṛduḥ | mṛdumadhyaḥ | mṛdvadhimātraḥ | madhyamṛduḥ | madhyamadhyaḥ | madhyadhimātraḥ | adhimātramṛduḥ | adhimātramadhyaḥ | adhimātrādhimātraḥ | iti svārthādhimukternavaprakārāstathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ | tatra svārthādhimuktermṛdumṛduprakāramadhikṛtyāha | evamukte śakra ityādi | divyābhiriti manonukūlābhiḥ | muktakusumaṃ puṣpam | dhūpaḥ sahajasāṃyojikādiḥ | gandho malayādijaḥ | sarvartupuṣpai racitā mālā mālyam | śarīrodvartanaprakāro vilepanam | suvarṇādivālukacūrṇaḥ | vastraṃ cīvaram | sitātapatrādi chatram | garuḍādyaṅkito dhvajaḥ | vajrādyaṅkitā ghaṇṭā | cihnarahitā patākā | bahuvidhābhiriti | anekaprakārakhādyabhojyādibhiḥ | śarīrāṇi rūpakāyā ityeke | dhātava ityapare | pratiṣṭhāpayedvinyaset | parigṛhṇīyāditi | mamatvena svīkuryāt | dhārayediti | cirasthitīkuryāt | tāṃśceti stūpānna kevalañcaśabdāccharīrāṇi | tadvacanenaiva mātuḥ pūjāyāmadhikaṃ puṇyamiti pratipādayituṃ śakraṃ pratipraśnayannāha | tena hītyādi | sarvajñatātmabhāvo'bhinirvartita iti | sarvajñajñānādhigamayogyaśarīrasvabhāvo niṣpāditaḥ | katamasyāṃ pratipadīti | katamasmin mārga ityarthaḥ | prajñāpāramitāṃ vinā viparyāsāvinivṛttyā muktyanupapattirityabhiprāyavānāha | ihaiva bhagavannityādi | vajropameṣvagrajaprāptyā yogyatāsvabhāvayā pratilabdhā | tato'nantaramabhisambuddhā | athavā'nuttarā samyaksambodhirabhisambuddhā | tataḥ sarvajñatā pratilabdheti yojyam | tatrānuttarā bodhiḥ svārthasampat | sarvajñatā parārthasampat | tadvacanenaivedānīṃ pariharannāha | tasmāttarhītyādi | ātmabhāva eva śarīraṃ tasya vā śarīraṃ śilāputrakasyeva śarīramiti nyāyāt | tadeva pratilabhyata iti pratilambhastena tathāgata iti na saṃkhyāṃ gacchati | sarveṣāṃ tathāgatatvaprāptiriti matiḥ | kathaṃ tarhi tathāgataḥ ityāha | sarvajñatāyāmityādi | aparamapi guṇamāha | yeyaṃ kauśika ityādi | sarvajñajñānāśrayabhūta iti | anyeṣāṃ sarvajñajñānaniṣpattiṃ pratihetubhūtaḥ | tadeva kathayannāha | enabhityādi | enamātmabhāvaśarīrapratilambham | prabhāvaneti prakāśanā | buddho rūpakāyādisvabhāvaḥ | sūtrādyātmako dharmaḥ | āryāvinivartikādibodhisattvasamūhaḥ  saṅghaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | vistareṇa nirdiśyaivamupasaṃharannāha | tasmāttarhi kauśiketyādi | nanu sarvaprativiśiṣṭatve tathāgatasya kathaṃ kāraṇatve'pi mātuḥ pūjāyāmadhikaṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | sarvajñajñānasya hītyādi | ayaṃ vākyārthaḥ | "prajñāpāramitā jñānamadvayaṃ sā tathāgata"iti nyāyānmukhyato dharmakāyastathāgata eva prajñāpāramitā'tastaddyotikāyā mātuḥ pūjayā sarvajñajñānasya dharmakāyasya pūjanādvahutaraṃ puṇyaṃ prasavati | rūpakāyapratibimbatathāgatapūjāyāṃ tu prativiśiṣṭadharmakāyā saṅgrahānnādhikaṃ puṇyamiti | likhitvā pūjayato bahutaraṃ puṇyaṃ nirdiśya likhyamānāyāmapi tathaiva pratipādayannāha | yaḥ kulaputro vetyādi | pūrvavat tatkasya hetorityāśaṅkya | tathaiva pariharannāha | sarvajñajñānasya hītyādi | dvitīyaṃ mṛdumadhyaprakāraṃ pratipādayituṃ praśnayannāha | ya ime bhagavannityādi | na jñāsyantīti puṇyasambhārānavagamāt | mahārthiketi | mahānarthaḥ puṇyasambhāraḥ tanniṣpādanāttadarthikā | na vetsyantīti | jñānasambhārānavabodhāt | jñānasambhāro mahānuśaṃsastaddhetutvena mahānuśaṃsā | mahāphalā mahāvipāketi | puṇyajñānasambhārayoryathākramaṃ vipākaniṣyandaphale rūpakāyadharmakāyau tanniṣpādanādevamuktam | na ca vedayiṣyantīti | puṇyajñānaphalāpratipatteḥ | na ca punaḥ śraddhāsyantīti karmaphalādau sampratipattivigamāt | tadvacanenaiva praśnaṃ parihṛtya mṛdumadhyaprakārapratipādanārthaṃ pratipraśnayannāha | tatkiṃ manyase kauśika kiyanta ityādi | avetya prasādeneti | avagamya guṇasambhāvanāpūrvakaḥ prasādo'vetya prasādo vicikitsāprahāṇādityeke | dṛṣṭatattvasya śraddhā triṣu ratneṣvāryakāntañca śīlaṃ caturthamavetya prasāda ityanyaḥ | utarottarapuṇyamahattvādikāryaṃ viśiṣṭavīryātiśayādiyogāditi mattvā sādhūktatvenānumatimāha | evametat kauśiketyādinā | anenāyamarthaḥ kathitaḥ | yathā vīryātiśayādivaikalyādavetya prasādalābhino'dhigamamahattvāvabodhe'pyalpakāstathā prajñāpāramitāpūjādi kāriṇo'lpakā iti tadvacanena pratipāditamiti grāhyam | anyathā śakrapraśnavacanena na kiñciduktaṃ bhavediti | alpataratamādipratipādanenānantarārthaṃ vistārayannāha | tebhyaḥ kauśikālpebhya ityādi | cittotpādaṃ vṛṃhayantīti |



 



sahodayāccittavarasya dhīmataḥ



susaṃvṛtaṃ cittamanantaduṣkṛtāt |



kleśācca duḥkhācca vibheti nāsau



sampatikāle'pi vipattikāle ||



 



ityādiguṇamanusmṛtya pratipattyopastambhayanti | upavṛṃhayitveti suvvāntaprayogaḥ | ārabdhavīryā iti | uttaptavīryāḥ | yogamiti | dhyānabalāccittaikāgratāṃ carantīti tattvāvabodhenānutiṣṭhanti | avinivartanīyāyāmiti | acalāyām | adhyāśayasampannānāmiti |



 



āyato vipulo hṛṣṭa upakāraparo mahān |



kalyāṇaścaivamādhikyācchayo hyadhyāśayaḥ satām ||iti



viśiṣṭenādhyāśayena yuktānām | te ceti



 



śrotāraḥ | punarapyatyantālpatvaṃ pratipādayannāha | santi khalu punarityādi | nanu samānābhiprāyeṇa sarveṣāṃ pravṛttau kathameko dvau vā'vatiṣṭheyātāmiti | tatkasya hetorityāśaṅkyāha | durabhisambhavā hītyādi | durabhisambhavā durabhigamyā | caturvidhanirvedhabhāgīyeṣu darśanabhāvanāviśeṣamārgeṣu ca vīryātiśayavaikalyāddhīnavīryairityādipadasaptakārtho yathākramaṃ vācyaḥ | etaduktam "vīryātiśayāsambhavāt prathamatastulyābhiprāyeṇa pravṛttāvapi na sarve'nuttarasamyaksambodhibhāja"iti  | tṛtīyaṃ mṛdvadhimātraprakāraṃ kathayannāha | tasmāttarhītyādi | kṣipramityāśu | sukhamityanāyāsam | abhīkṣṇamiti punaḥ punaḥ | nanu tathāgatatvārthinā bodhisattvacaryāyāṃ śikṣitavyam | tatkathaṃ prajñāpāramitāyāṃ śikṣā'syābhidhīyata iti | tatkasya hetorityāśaṅkyāha | tathāhi sa evamityādi | ayaṃ hi vākyārthaḥ | yasmāt pūrvaṃ bhagavān bodhisattvacaryāṃ caran prajñāpāramitāyāṃ śikṣito'nupalambhayogena caryāniṣpādanārthaṃ tathā mayā sarvabuddhaguṇāvāptihetutvena prajñāpāramitā pratisartavyā | anyathopalambhādbodhisattvacaryāṇāmaniṣpatterna bodhyadhigama iti sa bodhisattvo jñāsyatīti | caturtha madhyamṛduprakāramāvedayannāha | tasmāttarhi kauśiketyādi | koṭiśa iti koṭiṃ koṭiṃ koṭiśaḥ | saptaratnamayāni |



 



musāragalvavaidūryarūpyasphaṭikahāṭakam |



saha lohitamuktābhiraśmagarbhaiśca varṇyate ||



ratnaṃ saptavidhaṃ sarvaṃ prādhānyādathavā'pare |



tadbhedā maṇayaḥ sarve varṇasaṃsthānaleśataḥ ||



 



iti vacanādetāni saptaratnāni | tanmayāstatsvabhāvāḥ | tathāgatadhātugarbhāniti | tathāgatadhātumadhyān | tannidānamiti taddhetukam | kvacittato nidānamiti pāṭhaḥ | tatrāyamartho dhātugarbhastūpapūjātastasyāḥ sakāśānnidānaṃ buddhatvaprāpteḥ kāraṇaṃ bahupuṇyaṃ prasavediti | bahupuṇyamiti yadi nāmābhidharmasamuccaye nāmabhedaḥ kṛtaḥ "kāmapratisaṃyuktaṃ kuśalaṃ puṇyam | rūpārūpyapratisaṃyuktamānijjyami"ti |  tathāpyatra sāmānyena kuśalaṃ puṇyaṃ jñeyaṃ rūpadhātāvapyasyārthasya sambhavāt | bahu bhagavan bahu sugateti | purnabahviti nirdiṣṭamativaipulyasiddhaye | sugateti tu vijñeyaṃ sambhramādiviśeṣataḥ | abhiśraddadhaditi | abhisampratyayaṃ kurvāṇaḥ | avakalpayanniti | manasyadhyāropayan | adhimucyeti | adhimuktimanaskāreṇālambya prasannacitta iti bhadratādarśanādabhimukhacittaḥ | bodhāya cittamutpādyeti | anuttarasamyaksambodhinimittaṃ bodhisattvasaṃvaragrahaṇādviśiṣṭaṃ cittaṃ kṛtvā | arthamasyā vivṛṇuyāditi | arthamevoddhṛtya kevalaṃ kathayet | manasānvavekṣeteti | parasparāvyāhataṃ nirūpayet | yathādhikayetyādi | yena madhyamṛdvādinā prakāreṇādhikayā'dhimuktyā samprayuktā yā prajñā sāpi yathādhikatayātra prajñāpāramitāyāṃ parimīmāṃsāṃ parīkṣāmāpadyeta kuryāt | saddharmacirasthitihetostannimittam | tadevāha | sā buddhanetrītyādi | buddhānāṃ netrī nāyikā mātā prajñāpāramitaiva | asyāḥ pustakavaikalyena pāṭhasvādhyāyādyasambhavāt samucchedo mābhūt | tathā mātaraṃ vinā saddharmasyāgamādhigamasyāntardhānaṃ mābhūt | bodhisattvānāñca jananīpustakasadbhāvenānugrahopasaṃhāraḥ śravaṇādilakṣaṇaḥ kṛto bhaviṣyati netryavaikalyena | yata iti śeṣa iti tasmāt sthāpayediti pūrveṇa sambandhaḥ | na kevalaṃ sthāpayedapi tu yathoktenaivāśayena saṃskārādikaṃ kuryādityāha | tāñcaināmityādi | sarveṇa caitena | śravaṇādinā daśadhā dharmacaritamuktam |



 



pūjanā lekhanā dānaṃ śravaṇaṃ vācanodgrahaḥ |



prakāśanātha svādhyāyaścintanā bhāvanā ca tat ||



ameyapuṇyaskandhaṃ hi caritaṃ taddaśātmakam |



viśeṣādakṣayatvācca parānugrahato'samāt ||



 



iti veditavyam | pañcamaṃ madhyamadhyaprakāramadhikṛtyāha | tiṣṭhantu khalu punaḥ kauśika koṭiśa ityādi | jambūdvīpamiti |



 



jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ |



sārdhaṃ triyojanaṃ tvekam |



 



ṣaṣṭhaṃ madhyamadhyādhimātraṃ vaktumāha | tiṣṭhatu khalu punaḥ kauśikāyaṃ jambūdvīpa ityādi | cāturmahādvīpake lokadhātāvityādi |



 



lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam ||



apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ |



aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam ||



tatra meruścatūratnaḥ saptahaimāstu parvatāḥ |



prathamato yugandhara īṣādhāraḥ khadirakaḥ ||



sudarśano'śvakarṇaśca vinatako nimindharaḥ |



tato dvīpāśca catvāro dakṣiṇādidigāśritāḥ ||



jambūdvīpo dvisāhasrastriṣārśvaḥ śakaṭākṛtiḥ ||



sārdhaṃ triyojanaṃ tvekaṃ prāgvideho'rdhacandravat ||



 



pārśvatrayaṃ tathāsyaikaṃ sārdhatriśatayojanam |



godānīyaḥ sahastrāṇi sapta sārdhāni maṇḍalaḥ ||



yojanāṣṭasahasrāṇi caturasraḥ kuruḥ samaḥ |



dvīpānāmantarāleṣu yathāsaṃkhyaṃ matā ime ||



dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ |



aṣṭau tadantaradvīpāḥ śāṭhā uttaramantriṇaḥ ||



caturdvīpakarandhrārthaścakravāḍastataḥ punaḥ |



sīmābandhavadāyaso jātaḥ sa kṛṣṇaparvataḥ ||



sarve caite sahadvīpā jale'śītisahasrake |



magnā ūrdhvañjalānmeruḥ bhūyo'śītisahasrakaḥ ||



ardhārdhahānisaṃyuktāḥ samocchrāyaghanāśca te |



sītāḥ saptāntarāṇyeṣāmādyāśītisahasrikā ||



abhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ |



ardhārdhenāparāḥ sītāḥ śeṣaṃ bāhyo mahodadhiḥ ||



merorūrdhvaṃ vimānānīti caturdvīpakaḥ smṛtaḥ |



caturdvīpaka eva lokadhātuścāturdvīpakaḥ |



saptamamadhimātramṛdumāha | tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpaka ityādinā | sāhasre cūḍike lokadhātāviti |



 



cāturdvīpakacandrārkamerukāmadivaukasām |



brahmalokasahasrañca sāhasraścūḍiko mataḥ ||



 



aṣṭamamadhimātramadhyaṃ vaktumāha | tiṣṭhantu khalu punaḥ sāhasre cūḍika ityādi | dvisāhasre madhyame lokadhātāviti |



 



tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ |



 



navamamadhimātrādhimātraṃ nirdiśannāha | tiṣṭhantu khalu punaḥ kauśika dvisāhasra ityādi | trisāhasre mahāsāhasra iti |



 



tatsahasraṃ trisāhasro lokadhāturanuttaraḥ |



mahācakraparikṣiptaḥ samasaṃvartasambhavaḥ ||



 



akṣiptatāhaṃmānavāsanatvena prathamataḥ svārthādhimukternavaprakārān nirdiśyedānīṃ svaparārthādhimukteḥ prathamaṃ mṛdumṛduprakārārthamāha | tiṣṭhantu khalu punaḥ kauśika trisāhasretyādi | apūrvācaramamiti | na pūrvanna paścādyugapadityarthaḥ | etayaivaṃrūpayā puṇyakriyayeti | anantaroktayā saptaratnamayatathāgatadhātugarbhastūpasatkārādisvabhāvayā puṇyacetanayā |



 



dharmato buddhā draṣṭavyāḥ dharmakāyā hi nāyakāḥ |



 



itivacanāddharmatāsvabhāvaprajñāpāramitāpūjāyāṃ sarvabuddhapūjanādbahutaraṃ puṇyamiti mattvā keṣāñcidarthakaraṇāya svāvabodhamāha | evametadbhagavannevametatsugateti | etadeva kathayannāha | prajñāpāramitāṃ hītyādi | prakārāntareṇa yathoktameva mṛdumṛdubhedamudīrayannāha | tiṣṭhantu khalu punarbhagavannityādi | paryāyeṇeti nirdeśena | sarvavādyairiti | vīṇāvaṃśādidaśavādyasahasraiḥ | sarvagītairiti saṃskṛtaprākṛtādigītikābhiḥ | sarvanṛtyairiti śrṛṅgāravīravībhatsādibhiḥ | sarvatūryatāḍāvacarairiti | śaṅkhādidhvanayaḥ sarvatūryāḥ | karatālavādyaviśeṣāstāḍāvacarāḥ | sādhūktatvenānumatyarthamāha | evametat kauśiketyādi | bahutaramityādipadatrayaṃ prayogādyavasthāsu | dharmasambhoganirmāṇakāyaniṣpādanāccācintyamityādipadatrayārtho yathākramaṃ vācyaḥ | nanu tathāgatasya sarvaprativiśiṣṭatve kathaṃ mātuḥ pūjāyāmadhikaṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā nirjātā hītyādi | nanvasyārthasya pūrvoktatvenāpūrvamatra vācyam | na kiñcittatkimarthamasyopanyāsa iti cet | ucyate | yadyapyevaṃ tathāpi yena prakāreṇa śrotṛjanāntarasya cittaṃ sāśaṅkamutpadyate tasya pūrvoktenāpi krameṇa niṣedhanaṃ kriyata eva | yato nāstyayaṃ niyamo'nyatroktamuttaraṃ codyañcaikasyāparasya tadeva codyamuttarañca na bhavatīti | tasmāt punaruktatvaṃ nāśaṅkanīyam | evamanyatrāpi vācyam | kalāṃ nopaitīti | avasthābhāgaṃ na pratipadyate | saṅkhyāmiti | yathānirdiṣṭasaṃkhyāvyatirekeṇa nyūnasaṃkhyām | kalāmapīti punaḥ kalāṃ sūkṣmaprabhāvam | gaṇanāmiti jātivivakṣāṃ vā | upamāmiti | sadṛśāvasthām | aupamyamiti | yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalāvitivacanāt | upamāguṇamaupamyam | upanisāmiti | atikṛśatām | upaniṣadamiti hetubhāvam | na kṣamata iti na pratipadyate | etena ca kalādirūpāpratipattivacanena prajñāpāramitātathāgatadhātugarbhastūpapūjāpuṇyayordūrāntaratvamāveditam | avayavyaṇurūpādīnāmeva kalāditvavyavasthāpanāditi grāhyam | dvitīyaṃ mṛdumadhyaprakārārthamāha | udgṛhṇīṣva mārṣa prajñāpāramitāmiti | mahānubhāvatvena kṣamādisampannaḥ śakra iti tasyāmantraṇaṃ mārṣeti devaputrāṇāṃ sādhūktatvena tadeva bhagavānāha | udgṛhāṇa tvamityādinā | nanu sāṃdṛṣṭikaprayojanamantareṇa kimarthaṃ prajñāpāramitā gṛhyata iti kasyacidvitarka iti | tatkasya hetorityāśaṅkyāha | yadā hītyādi | evaṃrūpāḥ samudācārā iti vakṣyamāṇā vitarkāḥ | yodhayiṣyāma iti | etadeva kathayati | saṃgrāmayiṣyāma iti | samanvāhareriti manasā,svādhyāyeriti vacasā | sāṃdṛṣṭikānuśaṃsasandarśanājjātaprasādatvena stutyarthamāha | mahāvidheyamityādi | sādhūktatvenānuvādārthamāha | evametadityādi | nanu mahāvidyāditvaṃ bhagavatyāḥ kuta iti | tatkasya hetorityāśaṅkyāha | imāṃ hi kauśiketyādi | idamatra samāsato'rthatattvam | sarvāvaraṇaviṣapraśamanenātītatathāgatārthakaraṇānmahāvidyā | anāgatāpramāṇatathāgatābhisaṃbodhahetutvādapramāṇā | aparimāṇakāryakaraṇasamarthapratyutpannasarvatathāgatābhisaṃbodhanimittatvādaparimāṇā | pañcakaṣāyocchedakāle kliṣṭe ca lokadhātau śākyādhirājasya tattvādhigamahetutvāt saṃsārottāraṇārthena niruttarā | daśakuśalāderacintyajñānaparyantasya lokaprabhāvanāṃ prati sarvaprativiśiṣṭahetutvenānuttarā | māturniṣyandadeśanādharmasāmarthyena bodhisattvāstathāgatānutpāde'pi prajñopāyakauśalyena daśakuśalādikaṃ loke prabhāvayantīti kṛtvā samābhāvādasamā | tathāgatasaddharmāntardhāne jinajananīprabhāvena loke dharmacaryādipravartanādasamaistathāgataiḥ saha samatvādasamasameti | yathoktameva vyākhyānaṃ yuktarūpamanyathā mahāvidyāditvaṃ yadbhagavatyāstat kasya hetorityāśaṅkyāha | imāṃ hītyādi | granthena parihārāpratipādanānna kiñciduktaṃ syāt | tataśca yairmahāsurādiparājayamahārthasiddhiphalapradatvānmahāvidyeyaṃ bhagavan yaduta prajñāpāramitetyādigranthaḥ prathamato vyākhyātastaiḥ prakaraṇārtho na lakṣita iti lakṣyate | mahāvidyāditvamanyatrānyathā vyākhyātamato yathoktavyākhyānaṃ granthānugatamapi na saṅgatamiti na mantavyam | sāmayikatvācchabdānāmityalaṃ prasaṅgena | prakṛtameva padavyākhyānamabhidhīyate | vidyāmāgamyeti | prajñāpāramitāṃ prāpya | ete hītyādi | sāmpratamidānīmityarthaḥ | daśakuśalāḥ karmapathā iti | prāṇātipātādattādānakāmamithyācāramṛṣāvādapaiśunyapāruṣyasambhinnapralāpābhidhyāvyāpādamithyādṛṣṭiviratayo daśakuśalāḥ karmapathāḥ | catvāri dhyānānīti | samāpattijāni rūpadhātusvabhāvāni cattvāri dhyānāni | tatra prathamadhyānaṃ vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ceti pañcāṅgam | dvitīyamadhyātmasamprasādaḥ prītiḥ sukhaṃ cittaikāgratā ceti caturaṅgam | tṛtīyamupekṣā smṛtiḥ samprajanyaṃ sukhaṃ cittaikāgratā ceti pañcāṅgam | caturthadhyānamupekṣāpariśuddhiḥ smṛtipariśuddhiraduḥkhāsukhā vedanā cittaikāgratā ceti caturaṅgam | bodhyaṅgasamprayuktānīti | anāśravāṇi prādhānyādityeke | prajñopāyaparigrahabalātsāśravāṇyeva bodheraṅgāni kāraṇāni samprayuktāni tulyaṃ pravṛttānītyapare varṇayanti | prabhāvyanta iti prajñāyante | cattvāryapramāṇānīti | maitrīkaruṇe sarvathā'dveṣasvabhāve sattveṣu yathākramaṃ sukhaduḥkhasaṃyogaviyogecche | muditā samyaksampratipattiṣu sattveṣu saumanasyalakṣaṇaṃ prāmodyam | upekṣā tu mitrāmitreṣvanunayapratighaviraha ityetānyapramāṇasattvālambanatvādapramāṇani | catasra ārūpyasamāpattaya iti | anantamākāśamiti | anantaṃ vijñānamiti | nāsti kiñcineti | saṃjñā gaṇḍaḥ śalyamāsaṃjñikaṃ mohaḥ | etacchāntametatpraṇītaṃ yaduta naiva saṃjñānāsaṃjñāyatanamityevaṃ manasikārairyathākramamākāśavijñānākiñcanya-naivasaṃjñānā-saṃjñāyatanākhyāni | vibhāvitarūpasaṃjñatvena rūpābhāvādarūpā evārūpyāḥ kāyacittasamatāpādanāccatasraḥ samāpattayaḥ | ṣaḍabhijñā iti | ṛddhirdivyacakṣurdivyaśrotraṃ paracittajñānaṃ pūrvanivāsānusmṛtirāśravakṣayajñānamiti ṣaḍabhijñāḥ | bodhipakṣā dharmā vakṣyante | saṃkṣepeṇetyādi | samāsena caturaśīte rāgādicaritānāmekaikacaritapratipakṣo yāvatā granthena parisamāpyate tāvān grantharāśirdharmaskandha iti caturaśīti dharmaskandhasahasrāṇi | buddhajñānamityādi | sarvajñeyāvabodhenātiśayabuddhisadbhāvādbuddhāḥ paropadeśamantareṇa svayambodhāt,svayambhuvasteṣāṃ jñānamiti tathoktam | tacca sarvacintāviṣayātikrāntaśaktirūpatvādacintyajñānam | pūrvaśrutenetyādi | sarvo'yaṃ deśanādharmo dharmadhātuniḥṣyandaḥ prajñāpāramitāniḥṣyandaḥ | prāgbuddhotpādakāle śrutaḥ | anukampāmiti kṛpām | imamiti | sahākhyaṃ lokadhātum | abuddhakabuddhakṣetropalakṣaṇañcedam | bodhyaṅgaviprayuktānīti | tathāgatānutpāde tatratyānāṃ bodhyadhigamābhavyatvādityeke | prajñopāyavikalatvenetyaparaḥ | āśravakṣayajñānasya tadānīmasambhavātpañcābhijñāgrahaṇamatra kṛtam | dṛṣṭāntenāpi māturmāhātmyaṃ darśayannāha | tadyathāpītyādi | oṣadhī tārā iti | oṣadhyaśca brīhyādayastārāśca śukravṛhaspatiprabhṛtaya iti | tathoktāḥ | oṣadhya eva vā kāścinniśi tārā ivāvabhāsamānāstathocyante | tāsāñcandraraśmibhirāpyāyanāt kāyaparipuṣṭiḥ prabhāvātiśayaścotpadyate iti yathākramamāha | yathābalaṃ yathāsthāmamiti | akārānto'pyauṇādikaḥ sthāmaśabdo grāhyaḥ  | avabhāsayantīti svabhāvaṃ darśayanti | nakṣatrāṇi ceti puṣyādayaḥ | dārṣṭāntikamarthamāha | evamevetyādinā | atyayeneti parinirvāṇena | dharmacaryetyādi | sūtrādidharmalikhanādyabhiyogo dharmacaryā | svaparātmasamatā'bhyāsaḥ samacaryā | rāgādyupaplavahānaye pratipakṣabhāvanā'samacaryā |  catuḥsaṅgrahavastvādisevanaṃ kuśalacaryā | prajñāyata iti pravartyate | prabhāvyata ityabhyasyate | prayogādyavasthābhedena bodhisattvanirjātetyādipadatrayam | upāyakauśalyamiti | vyākhyātam | athavā śūnyatorūkaruṇe tajje ca karmaṇi naipuṇyam | prakārāntareṇāpi māturmāhātmyamāha | punaraparamityādinā | manasi kurvatāmiti | saṃkṣepeṇa samudāyarūpālambanāt | samanvāharatāmiti vistareṇa pratyekāvayavābhimukhīkaraṇāt |



 



āvartyate sa evārthaḥ punararthāntarāśritaḥ |



 



iti vacanānna te viṣamāparihāreṇa kālaṃ kariṣyantītyādivacanaṃ na punaruktamāśaṅkanīyam | tathāhi pūrvaṃ darśanamārgādhikāreṇoktamadhunā tu bhāvanāmārgādhikāreṇeti viśeṣaḥ | rājamahāmantrito veti samyagnītimārgopadeṣṭā mahāmantrī | rājamahāmātra iti | hastiśikṣakanāyako mahāmātraḥ upasaṃkrāmeyuriti | samīpībhaveyuḥ | yathāpi nāmeti nipāto yasmādarthe vartate | ko hi nāma dhātūpasarganipātānāṃ niyatamarthaṃ nirdeṣṭuṃ kṣama iti vacanāt | etaduktam | "yasmāt prajñāpāramitāparigṛhītastasmāttayā parigṛhītatvānna te'vatāraṃ pratilapsyanta"iti | ālapitukāmateti | āyātamātratāvacanenāmantrayitukāmatā | abhibhāṣitukāmateti | uttarottarakathāprabandhena vaktukāmatā | pratisaṃmoditavyañca te maṃsyanta iti | rājādayaḥ cīvarapiṇḍapātādyupastambhena taṃjinajananyabhiyuktaṃ muditaṃ kartavyaṃ maṃsyante | nanvakṣayitāhaṃmānavāsanānāmālapitukāmatādeḥ kiṃ nimittamiti | tatkasya hetorityāśaṅkyāha | iyaṃ hītyādi | prajñāpāramiteti | tadbhāvako bodhisattvaḥ prajñāpāramitāśabdenoktastasyaivānuśaṃsānirdeśādhikārāt | maitropasaṃhāreṇeti | mitrasyedaṃ kāryaṃ maitraṃ tasya ḍhaukanamupasaṃhāraḥ | sa ca māyādināpi syādityāha | maitracittatayeti | hitacittatayeti yāvat | karuṇopasaṃhāreṇeti | karuṇākāryamatropacārātkaruṇā tatpratyarpaṇaṃ karuṇopasaṃhāraḥ | duḥkhāpanayanacittatayā | etaduktamāryaratnacūḍe | "karuṇādiparivārā prajñāpāramitā bhāvanīye"ti vacanāttadbhāvako maitryādisāmarthyādālapitukāmatādi rājādīnāmiti | tathā coktam | "anyatra maitryādyabhiyuktasya hi bodhisattvasya sarve devamanuṣyāḥ suprasannā bhavantī"tyādi | tasmāttarhīti | tarhiśabdo'vadhāraṇe yasmādbahvanuśaṃsā prajñāpāramitā tasmādeva kāraṇādityarthaḥ | vyāḍetyādi | vyāḍāḥ krūragrahā yakṣādayaḥ | sarīsṛpāḥ sarpāstatpradhānaṃ kāntāraṃ durgasthānaṃ tanmadhyaṃ gatāḥ prāptāḥ | sthāpayitvā pūrvakarmavipākeneti | asambhavatpratipakṣavedanīyakarmavipākenāvatāraṃ sthāpayitvā tyaktveti pūrveṇa sambandhaḥ | kālāntarānuśaṃsādeśanāyāṃ sandehavatāmidānīṃ sampratyayotpādanārthamāha | atha khalvanyatīrthyānāmityādi | tīrthikapravrajyayā pravrajitāḥ parivrājakāḥ | upārambhābhiprāyāṇāmiti | viheṭhābhiprāyāṇām | tasyāṃ belāyāmiti | tasmin kāla ityarthaḥ | teṣāṃ  cittāni vyavalokyeti | bhagavadanujñāyaiva teṣāṃ viheṭhanācittāni jñātvā nivartanārthaṃ prajñāpāramitāṃ śakraḥ pravartitavāniti jñeyam | tathā cānantaramevaṃ vakṣyati | mayā ca śakrasya devānāmindrasyābhyanujñātamiti | yāvanmātra iti pradeśaḥ | udgṛhīta iti sambandhaḥ | tenaiva dvāreṇetyādi | yenaiva dvāreṇa kāṣṭhādisaṃskṛtena mārgeṇa ca viśiṣṭabhūpradeśenāgatāstenaiva gatā ityarthaḥ | aviditabhagavadadhiṣṭhānatvenāha | kimatra kāraṇamityādi | nāsti buddhānāṃ bhagavatāmajñātamityāha | atha khalu bhagavānāyuṣmata ityādi | nivartanārthamiti | pratinivṛtyartham | nityasamādhānavaikalyāt kathamīdṛśaṃ smaraṇaṃ śakrasyetyāśaṅkāyāmāha | mayā cetyādi | eṣāṃ pratinivṛttyarthaṃ prajñāpāramitāṃ pravartayetyanujñātamabhyanujñānaṃ śakrasya kṛtam | nanu mahākaruṇo'pi bhagavān kathaṃ pratihatacittānnānugṛhṇātīti | tatkasya hetorityāśaṅkyāha | nāhamityādi | śuklaṃ dharmamiti | teṣāṃ madhye'nyatamasyaikasyāpi saddharmaśravaṇasaṃvartanīyaṃ śubhakarma na samanupaśyāmyato nānugrahaṃ karomi | na tu pratighavaśāditi matiḥ | pratihatacittā iti vidviṣṭacittāḥ | punarapi pratyayotpādanārthamāha | atha khalu mārasyetyādi | tatra māro devaputramāraḥ | catasraḥ parṣada iti | bhikṣubhikṣuṇyupāsakopāsikāḥ | niyatamatreti | avaśyamasyāṃ parṣadi | vicakṣuḥkaraṇāyeti | vighnakaraṇāya | caturaṅgabalakāyamiti | aśvaḥ saha caturbhiḥ padarakṣakairayamekāṅgo balakāyaḥ | hastī sahāṣṭābhirayaṃ pūrvakeṇa saha dvyaṅgaḥ | rathaḥ ṣoḍaśabhiḥ saha pūrvakābhyāñcāyaṃ tryaṅgaḥ | ṣoḍaśapadātayaḥ pūrvakaiḥ sahāyaṃ caturaṅgo balakāyaḥ | sarvanyūnaḥ | tasya punarmārasyevaṃkrameṇa mahān balakāyo'vasātavyaḥ | vyūha iti samūhaḥ | dīrgharātramiti dīrghakālam | labdhasampratyayāḥ pūjādikaṃ kṛtavanta ityāha | atha khalu trayastriṃśetyādi | vihāyasetyākāśena cirasyeti cireṇetyarthaḥ | upāvṛtteti upāgatā | avarakeṇeti svalpena tanmātreṇetyarthaḥ | pūrvajinakṛtādhikārā iti | pūrvabuddheṣu kṛto'dhikāraḥ pāramitāvyāpāraḥ śravaṇādilakṣaṇo yaistathoktāḥ | pūrvabuddhairvā kṛto datto'dhikāro niyogaḥ śravaṇādisvabhāvo yeṣāṃ te tathā | kaḥ punarvāda iti | kaḥ punaḥ sandehaḥ | śrotrāvabhāsagamanaprativiśiṣṭatvādudgrahaṇāderiti matiḥ | tathatvāya śikṣiṣyanta ityādi | tathābhāvastathatvamananyathātvenāta eva nirdeśāddhrasvatvam | tannimittaṃ śikṣiṣyanta ityādipadatrayaṃ prayogādyavasthāsu vācyam  | tathāgataparyupāsitā iti | tathāgatāḥ parivārapradānena taduktaśravaṇena ca pūjādibhiśca paryupāsitā yaiste tathoktāḥ | niṣṭhāntaṃ pūrvaṃ nipatatīti vyabhicāralakṣaṇatvāt | paryupāsitaśabdasya na pūrvanipātaḥ | nanu tathāgataparyupāsanādinā mātuḥ śravaṇāderagṛhītasambaddhatvātkathaṃ tena tasyānumānamiti | tatkasya hetorityāśaṅkyāha | ato hītyādi | prajñāpāramitātaḥ sarvajñatā buddhatvaṃ prabhāvyate samutpādyate | ata eva tato gaveṣitavyā kāraṇamantareṇa kāryāsambhavāt | tadeva dṛṣṭāntena kathayannāha | tadyathāpi nāmetyādi | etaduktam | "kāraṇaṃ vinā kāryāyogena prajñāpāramitātastatprabhavatvena yasmāttathāgatatvaṃ gaveṣitavyaṃ ,tasmānmātuḥ śravaṇādikaṃ niyamena vāsanāparipuṣṭibījadhānatayā tathāgatapadaprāpakaṃ bhavati | taccedamīdṛśaṃ śravaṇādikaṃ kvacitkādācitkatayā viśiṣṭakāraṇāya ca janmakaṃ svakāraṇaṃ viśiṣṭameva tathāgataparyupāsanādikamanumāpayati | kāryakāraṇayoryasmādayaṃ dharmo vyavasthitaḥ | tadatadrūpahetutvāttadatadrūpahetuja"iti | adhipatitvena sādhūktamiti śakramanuvadannāha | evametat kauśiketyādi | tṛtīyaṃ mṛdvadhimātraṃ kathayannāha | na bhagavān dānapāramitāyā ityādi | varṇamityanuśaṃsam | samāsavyāsabhedādbhāṣate neti sambandhaḥ | na parikīrtayatīti | nāmamātroccāraṇāditi jñeyam | nāmadheyañca parikīrtayatīti | bahudhā nāmoccāraṇāt | "bodhicittāśrayatvādāśrayaparamatayā | sakalavastusamudācārādvastuparamatayā | sarvasattvahitasukhādhikāratvādadhikāraparamatayā | nirvikalpajñānaparigrahādupāyakauśalyaparamatayā | anuttarasamyaksaṃbodhipariṇatatvāt pariṇāmaparamatayā | kleśajñeyāvaraṇanivāraṇasamudāgamādviśuddhiparamatayā ca pratyekaṃ dānādipāramitānāṃ lakṣaṇami"tyāryāsaṅgaḥ | abhyupagamārthamāha | evametadānandetyādi | ṣaḍeva pāramitā buddhatve kāraṇaṃ tat kathamekasyāḥ prādhānyanirdeśa iti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā hītyādi | yasmāt trimaṇḍalaviśuddhyā dānādīnāṃ sarvajñatāyāṃ pariṇāmenādau pravṛttatvāt pūrvaṅgamāḥ tasmāttadvarṇaṃ bhāṣe nāmadheyañca parikīrtayāmīti | pūrveṇa sambandhaḥ | tadvacanena yathoktamarthaṃ pratipādayitumāha | tatkiṃ manyasa ityādi | apariṇāmitaṃ dānaṃ sarvajñatāyāmiti | anupalambhayogena sarvasattvārthaṃ buddhatvāyāniyātitaṃ prajñāpāramitayeti śeṣaḥ | tathābhūtapradānasya phalopabhogena kṣayānna prakarṣagamanamiti praśnādeva gṛhītārthaḥ | śāstṛbhāvānukāridhīḥ prāha | no hīdamiti | śīlādiṣvatidiśannāha | tat kiṃ manyasa ityādi | vyatirekamukhenaivaṃ prajñāparigrahabalāddānādīnāṃ pāramitārūpatāṃ nirdiśya prajñāyāḥ pāramitāsvabhāvaṃ pratipādayitumāha | tatkiṃ manyase tvamānanda acintyā setyādi | vastuno'nupalambhenācintyaphalatvādāha | evametadbhagavannityādi | aupalambhikapṛthagjanaiścintayitumaśakyatvādacintyā śrāvakādyaviṣayatvāt paramācintyā mātuḥ pāramitārthamupasaṃharannāha | tasmāttarhyānanda parametyādi | pūrvaṅgamārthaṃ nigamayannāha | tasmāttarhyānanda sarvajñatāpariṇāmitakuśalamūlatvādityādi | dānādīnāṃ buddhatve nayanānnāyikā | sarvopadravanirākaraṇāt pariṇāyikā | anena yogenetyādi | yathoktanyāyena dānādīnāmantargamāt prajñāpāramitāyāṃ parikīrtitāyāṃ ṣaṭpāramitākīrtanānnaikasyā eva jinajananyā nirdeśa ityarthaḥ | yattu prāguktaṃ "prajñāpāramitāyā evāhamityādi"tat prādhānyādityadoṣaḥ | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmānda mahāpṛthivyāmityādi | virohantīti vṛddhiṃ gacchantīti | dārṣṭāntikamarthamāha | evamevānandetyādinā | caturthaṃ madhyamṛdumadhikṛtyāha | na tāvadime bhagavannityādi | prajñāpāramitāyāḥ sarve guṇā iti samastāyā māturamī sarve guṇā na bhavanti | tasyā guṇātyantaprācuryāditi matiḥ | kasyāstarhyamī guṇā ityāha | atha hi mayetyādi | bhagavato'ntikādasyā yaḥ pradeśo mayodgṛhītaḥ sa cānantaramevānyatīrthādinirākṛtau pravartitastasyāmī guṇā ityarthaḥ | samyak kathanāt sādhukāramāha | sādhu sādhu kauśiketi | kintu tāvanmātrapradeśātmikāmapi prajñāpāramitāṃ yaḥ kevalamudgrahīṣyatyeva yāvat kevalaṃ svādhyāsyatyeva na tasyaiva kevalamamī guṇā bhaviṣyantyapi tu yo'pi likhitvā pūjāpūrvakaṃ pustakamātraṃ dhārayettasyāpyanantaraguṇān vadāmītyāha | na khalu punaḥ kauśika kevalamityādi | anuśaṃsaśravaṇena jātabahumānatvādāha | ahamapi bhagavan tasyetyādi | kaḥ punarvāda iti | likhitvā viśiṣṭodgrahaṇādikāriṇaḥ kaḥ sandeho yadahaṃ rakṣādikaṃ kariṣyāmītyarthaḥ | tathaiva sādhu sādhu kauśiketi sādhukāraṃ dattvā pañcamaṃ madhyamadhyaṃ vaktumāha | tasya khalu punaḥ kauśiketyādi | pratibhānamupasaṃhartavyamiti | yuktamuktābhidhānamutpādayitavyam | chanda iti vaktukāmatā | prakārāntareṇāpyanuśaṃsārthamāha | punaraparaṃ kauśiketyādi | nāvalīnacittateti na stambhitacittatā | mā khalvityādi | mā kaścin māṃ vihaṭhenābhiprāyaḥ paryanuyuñjīta codyaṃ kurvītetyevamavalīnacittatā na bhaviṣyati | nanu sambhavatprajñādiprakarṣatve puṃsāṃ cetoguṇāparijñāne kathamevaṃ na bhavatīti | tatkasya hetorityāśaṅkyāha | tathāhi tasyetyādi | etaduktam | "vastūpalambhajanitaṃ parṣachāradyādibhayam | tasya prajñāpāramitāparigrahabalādeva karmakartṛkriyopalambhābhāvānna bhavatī"ti | ṣaṣṭhaṃ madhyādhimātraṃ vaktumāha | priyo bhaviṣyatītyādi | tatra hitasukhakāri mitram | amātyo mantrimukhyaḥ | mātāpitṛparamparayā sambaddho jano jñātiḥ | ekamātāpitṛjanito bhrātrādiḥ sālohitaḥ śākyaputrīyāḥ śramaṇāḥ | saptamamadhimātramṛduṃ nirdiśannāha | pratibalāścetyādi | bāhuśrutyādiyogāt pratibalaḥ | prajñāsampadā samanvāgamācchaktaḥ | saha dharmeṇa nigrahāyeti | teṣāṃ vacanena tiraskaraṇāyetyekaḥ | taduktasādhanadharmadūṣaṇāt sādhyadharmeṇa saha teṣāṃ nirākaraṇāyetyaparaḥ | pratyanuyogaścodyam | tasya vyākaraṇaṃ samyakpariharaṇam | tatra samartho yogya ityarthaḥ | aṣṭamamadhimātramadhyaṃ pratipādayannāha | yatra khalu punarityādi | tatra dūrāddarśanena prekṣiṣyante | añjalikaraṇādvandiṣyante | samīpamāgatya pañcamaṇḍalakena praṇāmānnamaskariṣyanti | pratiniyatopādānādiyanta eveti kadācidbuddhiḥ syādityāha | mā te'tra kauśiketyādi | peyālamiti | anuttarāyāṃ samyaksaṃbodhau ye saṃprasthitāste'pi tatrāgantavyaṃ maṃsyanta ityādipadamatideśanīyamityarthaḥ | tatra brahmakāyikādayastrayaḥ prathamadhyānasaṅgṛhītāḥ | parīttābhādayastrayo'pi dvitīyadhyānajāḥ | parīttaśubhādayastrividhāḥ punastṛtīyadhyānasthāḥ | anabhrakādayo'ṣṭau caturthadhyānabhūmikāḥ | asaṃjñisattvāstu vṛhatphalaikadeśinaḥ | adhikapuṇyaprasavārthamupāyakauśalañca śikṣayannāha | evañca kauśika tena kulaputreṇetyādi | ita ityasmādityarthaḥ | tathaiva kasyacinmandamaterāśaṅkāmāśaṅkyāha | mā te'tra kauśikaivaṃ bhūditi | tadeva hārakaparyavasāne kathayati | na tatra kauśikaivaṃ draṣṭavyamiti | tatrāprahīṇakāmarāgānuśayāḥ kāmadhātujāḥ kāmāvacarāḥ prahīṇakāmarāgānuśayā rūparāgābhiniviṣṭā rūpadhātujā rūpāvacarāḥ | navamamadhimātrādhimātrārthamāha | tasya khalu punaḥ kulaputrasya vetyādi | tatretarajanāvāso gṛham | bhikṣūṇāṃ vāsasthānaṃ layanam | iṣṭakādighaṭitaviśiṣṭasaṃsthānamīśvaragṛhaṃ prāsādaḥ | manuṣyādyupadravābhāvātsurakṣitaḥ | kasmādgṛhādisurakṣitamityāśaṅkyāha | yatra hītyādi | nāmaśabdaḥ prasiddhavacanaḥ | mahojaskā mahānubhāvāḥ | taduktam | "yasmādevaṃ prasiddhā mahojaskā yatra gṛhādāvāgantavyaṃ maṃsyante | tasmāttadgṛhādi teṣāmanubhāvena surakṣitaṃ bhaviṣyatī"ti | duṣkuhakasattvadhātorabhisampratyayārthaṃ pṛcchannāha | kathaṃ bhagavannityādi | yathābhavyatayā nimittamāha | sa cetkauśiketyādinā | tatraudāramavabhāsaṃ sañjānīta iti | mahāntaṃ raśmyālokaṃ tatra gṛhādāvavagacchati paśyatīti yāvat | niṣṭheti niścayaḥ | āgata ityupacāraprāptyā | upasaṃkrānta iti gṛhādantaḥpraveśāt | amānuṣaṃ gandhaṃ ghrāsyatīti | manuṣyalokātikrāntaṃ viśiṣṭaṃ gandhaṃ ghrāṇavijñānenānubhaviṣyati | anāghrātapūrvamiti | ananubhūtapūrvam | sarvapāpākaraṇādadhyātmaśuddhyā caukṣasamudācāraḥ | viviktavastrādyupabhogena bāhyapariśuddhyā śucisamudācāraḥ | āttamanaskā ityādi | mṛdumadhyādhimātrasaumanasyayogādveditavyam | prītireva saumanasyaṃ tajjātaṃ yeṣāmiti te tathoktāḥ | adhyuṣitā iti | pūrvasthitāḥ | apakramitavyamiti gantavyam | kathaṃ pūrvasthitānāṃ yatnamantareṇāpasaraṇamiti | tatkasya hetorityāśaṅkyāha | teṣāmeva hītyādi | śriyaścetyādipadatrayam | mṛdumadhyādhimātramahānubhāvatvakhyāpanārtham | etaduktam | "mahaujaskānāmeva sāmarthyenāpasaraṇānna yatnāpekṣe"ti | abhīkṣṇamiti punaḥ punaḥ | prasādabahula iti | abhisampratyayadarśanādabhivardhamānaśraddhaḥ | pūrvaṃ sāmānyena sarvatra śucicaukṣasamudācāratāṃ nirdiśya viśeṣeṇa tātparyārthamāha | tena khalu punarityādi | parisāmantaka iti parisāmantādityarthaḥ | na kāyaklamatha iti | deśāntaragamanādinā na kāyakhedaḥ | na cittaklamatha iti | piṇḍapātavaikalyānna cittakhedaḥ | tāpādyupadravavaikalyāt sa sukhameva śayāṃ kalpayiṣyati | caṅkramaṇādikāle kaṇṭakādibhiranupadravātsukhañca pratikramiṣyati | saṅgīyamānāniti parasparaṃ granthārthanirṇayāt | evaṃ sarvajñateti | sarvadharmānupalambhena buddhatvam | evaṃ buddhakṣetramiti | apagatakṣutpipāsāpāṣāṇakaṇṭakāditvena yathākramaṃ sattvabhājanabhedādvividham | ojaḥprakṣiptaṃ ca kāyasukhamiti | kāye yadbalaṃ vāci yattejo matau yā'titīkṣṇatā tadetattrayamojaḥprakṣiptaṃ yasminniti | tattathocyate | yā tu kāyaśrutiḥ sā mukhye kāye kāyāśrite ca vacasi matau ca guṇakalpanayā veditavyā | laghu laghveva ceti | apagatagurukañca kāyasukhamiti pūrveṇa sambandhaḥ | āhāragṛddhyeti | āhārākāṅkṣayā yukteti śeṣaḥ | yogācārasyeti samādhiviśeṣānuṣṭhānaparasya manasikāraparispanditeneti | maitryādibhāvanopavṛṃhitena | nanu yogācārasya dhyānāhāratvānna kavaḍīkāhāre balavatī gṛddhirasya tu likhitvā mātaraṃ pūjāpūrvakaṃ sthāpayataḥ | kathamiti | tatkasya hetorityāśaṅkyāha | evaṃ hyetat kauśiketyādi | yathāpi nāmeti nipāto yasmādarthe vartate | taduktam | "prajñāpāramitādhyānapariniṣpattaye likhanādiṣvanuyuktatvena tasya kāye'manuṣyā oja upasaṃhartavyaṃ maṃsyanta"iti | yasmāddharmataiṣā tasmādojaḥprakṣiptatvena kṛtāhārakṛtyavānmṛdukā cāsyāhāragṛddhirbhaviṣyatīti | svaparasamatayā svaparārthādhimukternavaprakārānnirdiśya parārthādhimukteḥ prathamaṃ mṛdumṛduprakārārthamāha | imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṅgamaṃ sthāpayetpūjayennodgṛhīyādityādi | ayameva tataḥ sa kauśiketi | vakṣyamāṇo yaḥ pudgalaḥ so'yameva tato'nantaroktādanudgrahādikāriṇaḥ sakāśādityarthaḥ | upasaṃharan punarāha | ayameva tataḥ sa kauśiketyādi| bodhāya cittamutpādayitavyamiti | asya prajñāpāramitādhikāre kaḥ prasaṅga iti na vaktavyam | yataḥ śūnyatākaruṇāgarbhameva bodhicittaṃ mukhyataḥ prajñāpāramitā | satkṛtyādhyāśayena śrotavyeti | apanītāvaguṇṭhanikādinā nīcāsanasthena vikṣepadoṣaṃ parihṛtya mokṣakāmāśayena saddharmaḥ śrotavyaḥ | antaśaḥ pustakagatāmapi kṛtvā sthāpayitavyeti | asyārthasya prathamata eva svārthādhimuktihārakaprārambhe kathitatvāt kimarthamupādānamiti na mantavyam | yatastatra svārthaparasya sthāpanamuktamatra tu parārthaparasyeti viśeṣaḥ | tathā cānantaraṃ vakṣyati | saddharmacirasthitihetorityādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ ||